श्री गणेशाय नमः
नारद उवाच
प्रणम्य शिरसा देवम गौरी पुत्रं विनायकम
भक्तावासं स्मरेन्नित्यं आयुःकामार्था सिद्धये
प्रथमं वक्रतुंडं च एकदन्तं द्वितीयकम
त्रुटियां कृष्णा पिंगाक्षम गजवक्त्रं चतुर्थकम
लम्बोदरं पंचा मंचा षष्ठम विकटमेव च
सप्तमं विघ्नराजेंद्रम धूम्रवर्णं तथाष्टमम
नवमं भालचन्द्रं च दशमं तू विनायकम
एकादशं गणपतिं द्वादषम तू गजाननं
द्वादशैतानि नामानि त्रिसन्ध्यं यह पठेन्नरः
न च विघ्नभयं तस्य सर्वसिद्धिकरम प्रभो
विद्यार्थी लभते विद्यम धनार्थी लभते धनं
पुत्रार्थी लभते पुत्राणमोक्षार्थी लभते गतिम्
जपत गणपति स्तोत्रम षड्भिर्मासाइहि फलम लभेत
संवत्सरेण सिद्धिम च लभते नात्र संशयः
अष्टभ्यो ब्राह्मणेभ्यश्चा लिखितवायः समर्पयेत
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः
इति श्री नारदपुराण संकष्टनाशनम नाम
श्री गणेशस्तोत्रम संपूर्ण
Share this content: